संस्कृत संज्ञा अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'श्रद्धावतीभिः ( ईकारांत स्त्रीलिंग )' को षष्ठी विभक्ति में परिवर्तित कीजिए ।
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
श्रद्धावती
श्रद्धावत्यौ
श्रद्धावत्यः
सम्बोधन
श्रद्धावति
श्रद्धावत्यौ
श्रद्धावत्यः
द्वितीया
श्रद्धावतीम्
श्रद्धावत्यौ
श्रद्धावतीः
तृतीया
श्रद्धावत्या
श्रद्धावतीभ्याम्
श्रद्धावतीभिः
चतुर्थी
श्रद्धावत्यै
श्रद्धावतीभ्याम्
श्रद्धावतीभ्यः
पञ्चमी
श्रद्धावत्याः
श्रद्धावतीभ्याम्
श्रद्धावतीभ्यः
षष्ठी
श्रद्धावत्याः
श्रद्धावत्योः
श्रद्धावतीनाम्
सप्तमी
श्रद्धावत्याम्
श्रद्धावत्योः
श्रद्धावतीषु