संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
शब्द - अकारांत नपुंसकलिंग
शब्दाभ्याम्
चतुर्थी द्विवचनम्
शब्दाद्
पञ्चमी एकवचनम्
शब्देन
तृतीया एकवचनम्
शब्द
सम्बोधन एकवचनम्
शब्देभ्यः
पञ्चमी बहुवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
शब्दम्
शब्दे
शब्दानि
सम्बोधन
शब्द
शब्दे
शब्दानि
द्वितीया
शब्दम्
शब्दे
शब्दानि
तृतीया
शब्देन
शब्दाभ्याम्
शब्दैः
चतुर्थी
शब्दाय
शब्दाभ्याम्
शब्देभ्यः
पञ्चमी
शब्दात् / शब्दाद्
शब्दाभ्याम्
शब्देभ्यः
षष्ठी
शब्दस्य
शब्दयोः
शब्दानाम्
सप्तमी
शब्दे
शब्दयोः
शब्देषु