संस्कृत संज्ञा अभ्यास - असमान पद चुनें
असमान पद चुनें
रव ( पुलिंग )
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
रवः
रवौ
रवाः
सम्बोधन
रव
रवौ
रवाः
द्वितीया
रवम्
रवौ
रवान्
तृतीया
रवेण
रवाभ्याम्
रवैः
चतुर्थी
रवाय
रवाभ्याम्
रवेभ्यः
पञ्चमी
रवात् / रवाद्
रवाभ्याम्
रवेभ्यः
षष्ठी
रवस्य
रवयोः
रवाणाम्
सप्तमी
रवे
रवयोः
रवेषु