संस्कृत संज्ञा अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'युक्तयोः ( अकारांत नपुंसकलिंग )' को एकवचन में परिवर्तित कीजिए ।
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
युक्तम्
युक्ते
युक्तानि
सम्बोधन
युक्त
युक्ते
युक्तानि
द्वितीया
युक्तम्
युक्ते
युक्तानि
तृतीया
युक्तेन
युक्ताभ्याम्
युक्तैः
चतुर्थी
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
पञ्चमी
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
षष्ठी
युक्तस्य
युक्तयोः
युक्तानाम्
सप्तमी
युक्ते
युक्तयोः
युक्तेषु