संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
भारत - अकारांत पुलिंग
भारतेभ्यः
पञ्चमी बहुवचनम्
भारतैः
तृतीया बहुवचनम्
भारतौ
प्रथमा द्विवचनम्
भारतयोः
षष्ठी द्विवचनम्
भारतस्य
षष्ठी एकवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
भारतः
भारतौ
भारताः
सम्बोधन
भारत
भारतौ
भारताः
द्वितीया
भारतम्
भारतौ
भारतान्
तृतीया
भारतेन
भारताभ्याम्
भारतैः
चतुर्थी
भारताय
भारताभ्याम्
भारतेभ्यः
पञ्चमी
भारतात् / भारताद्
भारताभ्याम्
भारतेभ्यः
षष्ठी
भारतस्य
भारतयोः
भारतानाम्
सप्तमी
भारते
भारतयोः
भारतेषु