संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
भारत - अकारांत नपुंसकलिंग
भारतेन
तृतीया एकवचनम्
भारतानाम्
षष्ठी बहुवचनम्
भारते
सम्बोधन द्विवचनम्
भारतयोः
सप्तमी द्विवचनम्
भारतानि
प्रथमा बहुवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
भारतम्
भारते
भारतानि
सम्बोधन
भारत
भारते
भारतानि
द्वितीया
भारतम्
भारते
भारतानि
तृतीया
भारतेन
भारताभ्याम्
भारतैः
चतुर्थी
भारताय
भारताभ्याम्
भारतेभ्यः
पञ्चमी
भारतात् / भारताद्
भारताभ्याम्
भारतेभ्यः
षष्ठी
भारतस्य
भारतयोः
भारतानाम्
सप्तमी
भारते
भारतयोः
भारतेषु