संस्कृत संज्ञा अभ्यास - असमान पद चुनें
असमान पद चुनें
बिडाली ( स्त्रीलिंग )
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
बिडाली
बिडाल्यौ
बिडाल्यः
सम्बोधन
बिडालि
बिडाल्यौ
बिडाल्यः
द्वितीया
बिडालीम्
बिडाल्यौ
बिडालीः
तृतीया
बिडाल्या
बिडालीभ्याम्
बिडालीभिः
चतुर्थी
बिडाल्यै
बिडालीभ्याम्
बिडालीभ्यः
पञ्चमी
बिडाल्याः
बिडालीभ्याम्
बिडालीभ्यः
षष्ठी
बिडाल्याः
बिडाल्योः
बिडालीनाम्
सप्तमी
बिडाल्याम्
बिडाल्योः
बिडालीषु