संस्कृत संज्ञा अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'प्रभातानि ( अकारांत नपुंसकलिंग )' को एकवचन में परिवर्तित कीजिए ।
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
प्रभातम्
प्रभाते
प्रभातानि
सम्बोधन
प्रभात
प्रभाते
प्रभातानि
द्वितीया
प्रभातम्
प्रभाते
प्रभातानि
तृतीया
प्रभातेन
प्रभाताभ्याम्
प्रभातैः
चतुर्थी
प्रभाताय
प्रभाताभ्याम्
प्रभातेभ्यः
पञ्चमी
प्रभातात् / प्रभाताद्
प्रभाताभ्याम्
प्रभातेभ्यः
षष्ठी
प्रभातस्य
प्रभातयोः
प्रभातानाम्
सप्तमी
प्रभाते
प्रभातयोः
प्रभातेषु