संस्कृत संज्ञा अभ्यास - शब्द रूप का स्मरण करें
शब्द रूप का स्मरण करें
अन्त
आकारांत
लिंग
स्त्रीलिंग
विभक्ति
षष्ठी
वचन
बहुवचन
प्रातिपदिक
नैष्कर्म्या
उत्तर
नैष्कर्म्याणाम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
नैष्कर्म्या
नैष्कर्म्ये
नैष्कर्म्याः
सम्बोधन
नैष्कर्म्ये
नैष्कर्म्ये
नैष्कर्म्याः
द्वितीया
नैष्कर्म्याम्
नैष्कर्म्ये
नैष्कर्म्याः
तृतीया
नैष्कर्म्यया
नैष्कर्म्याभ्याम्
नैष्कर्म्याभिः
चतुर्थी
नैष्कर्म्यायै
नैष्कर्म्याभ्याम्
नैष्कर्म्याभ्यः
पञ्चमी
नैष्कर्म्यायाः
नैष्कर्म्याभ्याम्
नैष्कर्म्याभ्यः
षष्ठी
नैष्कर्म्यायाः
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
सप्तमी
नैष्कर्म्यायाम्
नैष्कर्म्ययोः
नैष्कर्म्यासु