संस्कृत संज्ञा अभ्यास - असमान पद चुनें
असमान पद चुनें
नगरी ( स्त्रीलिंग )
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
नगरी
नगर्यौ
नगर्यः
सम्बोधन
नगरि
नगर्यौ
नगर्यः
द्वितीया
नगरीम्
नगर्यौ
नगरीः
तृतीया
नगर्या
नगरीभ्याम्
नगरीभिः
चतुर्थी
नगर्यै
नगरीभ्याम्
नगरीभ्यः
पञ्चमी
नगर्याः
नगरीभ्याम्
नगरीभ्यः
षष्ठी
नगर्याः
नगर्योः
नगरीणाम्
सप्तमी
नगर्याम्
नगर्योः
नगरीषु