संस्कृत संज्ञा अभ्यास - असमान पद चुनें
असमान पद चुनें
नगर ( नपुंसकलिंग )
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
नगरम्
नगरे
नगराणि
सम्बोधन
नगर
नगरे
नगराणि
द्वितीया
नगरम्
नगरे
नगराणि
तृतीया
नगरेण
नगराभ्याम्
नगरैः
चतुर्थी
नगराय
नगराभ्याम्
नगरेभ्यः
पञ्चमी
नगरात् / नगराद्
नगराभ्याम्
नगरेभ्यः
षष्ठी
नगरस्य
नगरयोः
नगराणाम्
सप्तमी
नगरे
नगरयोः
नगरेषु