संस्कृत संज्ञा अभ्यास - असमान पद चुनें
असमान पद चुनें
धीवर ( पुलिंग )
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
धीवरः
धीवरौ
धीवराः
सम्बोधन
धीवर
धीवरौ
धीवराः
द्वितीया
धीवरम्
धीवरौ
धीवरान्
तृतीया
धीवरेण
धीवराभ्याम्
धीवरैः
चतुर्थी
धीवराय
धीवराभ्याम्
धीवरेभ्यः
पञ्चमी
धीवरात् / धीवराद्
धीवराभ्याम्
धीवरेभ्यः
षष्ठी
धीवरस्य
धीवरयोः
धीवराणाम्
सप्तमी
धीवरे
धीवरयोः
धीवरेषु