संस्कृत संज्ञा अभ्यास - असमान पद चुनें
असमान पद चुनें
धनाढ्या ( स्त्रीलिंग )
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
धनाढ्या
धनाढ्ये
धनाढ्याः
सम्बोधन
धनाढ्ये
धनाढ्ये
धनाढ्याः
द्वितीया
धनाढ्याम्
धनाढ्ये
धनाढ्याः
तृतीया
धनाढ्यया
धनाढ्याभ्याम्
धनाढ्याभिः
चतुर्थी
धनाढ्यायै
धनाढ्याभ्याम्
धनाढ्याभ्यः
पञ्चमी
धनाढ्यायाः
धनाढ्याभ्याम्
धनाढ्याभ्यः
षष्ठी
धनाढ्यायाः
धनाढ्ययोः
धनाढ्यानाम्
सप्तमी
धनाढ्यायाम्
धनाढ्ययोः
धनाढ्यासु