संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
दातव्य - अकारांत पुलिंग
दातव्येषु
सप्तमी बहुवचनम्
दातव्येन
तृतीया एकवचनम्
दातव्येभ्यः
पञ्चमी बहुवचनम्
दातव्यौ
प्रथमा द्विवचनम्
दातव्ययोः
षष्ठी द्विवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
दातव्यः
दातव्यौ
दातव्याः
सम्बोधन
दातव्य
दातव्यौ
दातव्याः
द्वितीया
दातव्यम्
दातव्यौ
दातव्यान्
तृतीया
दातव्येन
दातव्याभ्याम्
दातव्यैः
चतुर्थी
दातव्याय
दातव्याभ्याम्
दातव्येभ्यः
पञ्चमी
दातव्यात् / दातव्याद्
दातव्याभ्याम्
दातव्येभ्यः
षष्ठी
दातव्यस्य
दातव्ययोः
दातव्यानाम्
सप्तमी
दातव्ये
दातव्ययोः
दातव्येषु