संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
तमस - अकारांत नपुंसकलिंग
तमसानि
सम्बोधन बहुवचनम्
तमसम्
प्रथमा एकवचनम्
तमसाभ्याम्
तृतीया द्विवचनम्
तमसेषु
सप्तमी बहुवचनम्
तमसयोः
सप्तमी द्विवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
तमसम्
तमसे
तमसानि
सम्बोधन
तमस
तमसे
तमसानि
द्वितीया
तमसम्
तमसे
तमसानि
तृतीया
तमसेन
तमसाभ्याम्
तमसैः
चतुर्थी
तमसाय
तमसाभ्याम्
तमसेभ्यः
पञ्चमी
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
षष्ठी
तमसस्य
तमसयोः
तमसानाम्
सप्तमी
तमसे
तमसयोः
तमसेषु