संस्कृत संज्ञा अभ्यास - शब्द रूप का स्मरण करें
शब्द रूप का स्मरण करें
अन्त
अकारांत
लिंग
पुलिंग
विभक्ति
तृतीया
वचन
द्विवचन
प्रातिपदिक
तमस
उत्तर
तमसाभ्याम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
तमसः
तमसौ
तमसाः
सम्बोधन
तमस
तमसौ
तमसाः
द्वितीया
तमसम्
तमसौ
तमसान्
तृतीया
तमसेन
तमसाभ्याम्
तमसैः
चतुर्थी
तमसाय
तमसाभ्याम्
तमसेभ्यः
पञ्चमी
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
षष्ठी
तमसस्य
तमसयोः
तमसानाम्
सप्तमी
तमसे
तमसयोः
तमसेषु