संस्कृत संज्ञा अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'ज्ञान ( नपुंसकलिंग )' शब्द का सप्तमी विभक्ति द्विवचन में रूप बताए ?
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
ज्ञानम्
ज्ञाने
ज्ञानानि
सम्बोधन
ज्ञान
ज्ञाने
ज्ञानानि
द्वितीया
ज्ञानम्
ज्ञाने
ज्ञानानि
तृतीया
ज्ञानेन
ज्ञानाभ्याम्
ज्ञानैः
चतुर्थी
ज्ञानाय
ज्ञानाभ्याम्
ज्ञानेभ्यः
पञ्चमी
ज्ञानात् / ज्ञानाद्
ज्ञानाभ्याम्
ज्ञानेभ्यः
षष्ठी
ज्ञानस्य
ज्ञानयोः
ज्ञानानाम्
सप्तमी
ज्ञाने
ज्ञानयोः
ज्ञानेषु