संस्कृत संज्ञा अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'चोर्याः ( ईकारांत स्त्रीलिंग )' को द्विवचन में परिवर्तित कीजिए ।
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
चोरी
चोर्यौ
चोर्यः
सम्बोधन
चोरि
चोर्यौ
चोर्यः
द्वितीया
चोरीम्
चोर्यौ
चोरीः
तृतीया
चोर्या
चोरीभ्याम्
चोरीभिः
चतुर्थी
चोर्यै
चोरीभ्याम्
चोरीभ्यः
पञ्चमी
चोर्याः
चोरीभ्याम्
चोरीभ्यः
षष्ठी
चोर्याः
चोर्योः
चोरीणाम्
सप्तमी
चोर्याम्
चोर्योः
चोरीषु