संस्कृत संज्ञा अभ्यास - शब्द रूप का स्मरण करें
शब्द रूप का स्मरण करें
अन्त
अकारांत
लिंग
पुलिंग
विभक्ति
सप्तमी
वचन
बहुवचन
प्रातिपदिक
चोर
उत्तर
चोरेषु
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
चोरः
चोरौ
चोराः
सम्बोधन
चोर
चोरौ
चोराः
द्वितीया
चोरम्
चोरौ
चोरान्
तृतीया
चोरेण
चोराभ्याम्
चोरैः
चतुर्थी
चोराय
चोराभ्याम्
चोरेभ्यः
पञ्चमी
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
षष्ठी
चोरस्य
चोरयोः
चोराणाम्
सप्तमी
चोरे
चोरयोः
चोरेषु