संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
खग - अकारांत पुलिंग
खग
सम्बोधन एकवचनम्
खगाः
प्रथमा बहुवचनम्
खगस्य
षष्ठी एकवचनम्
खगः
प्रथमा एकवचनम्
खगाभ्याम्
चतुर्थी द्विवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
खगः
खगौ
खगाः
सम्बोधन
खग
खगौ
खगाः
द्वितीया
खगम्
खगौ
खगान्
तृतीया
खगेन
खगाभ्याम्
खगैः
चतुर्थी
खगाय
खगाभ्याम्
खगेभ्यः
पञ्चमी
खगात् / खगाद्
खगाभ्याम्
खगेभ्यः
षष्ठी
खगस्य
खगयोः
खगानाम्
सप्तमी
खगे
खगयोः
खगेषु