संस्कृत संज्ञा अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'कष्टाय ( अकारांत नपुंसकलिंग )' को सप्तमी विभक्ति में परिवर्तित कीजिए ।
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
कष्टम्
कष्टे
कष्टानि
सम्बोधन
कष्ट
कष्टे
कष्टानि
द्वितीया
कष्टम्
कष्टे
कष्टानि
तृतीया
कष्टेन
कष्टाभ्याम्
कष्टैः
चतुर्थी
कष्टाय
कष्टाभ्याम्
कष्टेभ्यः
पञ्चमी
कष्टात् / कष्टाद्
कष्टाभ्याम्
कष्टेभ्यः
षष्ठी
कष्टस्य
कष्टयोः
कष्टानाम्
सप्तमी
कष्टे
कष्टयोः
कष्टेषु