संस्कृत संज्ञा अभ्यास - असमान पद चुनें
असमान पद चुनें
कटु ( नपुंसकलिंग )
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
कटु
कटुनी
कटूनि
सम्बोधन
कटो / कटु
कटुनी
कटूनि
द्वितीया
कटु
कटुनी
कटूनि
तृतीया
कटुना
कटुभ्याम्
कटुभिः
चतुर्थी
कटवे / कटुने
कटुभ्याम्
कटुभ्यः
पञ्चमी
कटोः / कटुनः
कटुभ्याम्
कटुभ्यः
षष्ठी
कटोः / कटुनः
कट्वोः / कटुनोः
कटूनाम्
सप्तमी
कटौ / कटुनि
कट्वोः / कटुनोः
कटुषु