संस्कृत संज्ञा अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'कच्छप्यौ ( ईकारांत स्त्रीलिंग )' को षष्ठी विभक्ति में परिवर्तित कीजिए ।
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
कच्छपी
कच्छप्यौ
कच्छप्यः
सम्बोधन
कच्छपि
कच्छप्यौ
कच्छप्यः
द्वितीया
कच्छपीम्
कच्छप्यौ
कच्छपीः
तृतीया
कच्छप्या
कच्छपीभ्याम्
कच्छपीभिः
चतुर्थी
कच्छप्यै
कच्छपीभ्याम्
कच्छपीभ्यः
पञ्चमी
कच्छप्याः
कच्छपीभ्याम्
कच्छपीभ्यः
षष्ठी
कच्छप्याः
कच्छप्योः
कच्छपीनाम्
सप्तमी
कच्छप्याम्
कच्छप्योः
कच्छपीषु