संस्कृत संज्ञा अभ्यास - शब्द रूप का स्मरण करें
शब्द रूप का स्मरण करें
अन्त
आकारांत
लिंग
स्त्रीलिंग
विभक्ति
सप्तमी
वचन
एकवचन
प्रातिपदिक
उदिता
उत्तर
उदितायाम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
उदिता
उदिते
उदिताः
सम्बोधन
उदिते
उदिते
उदिताः
द्वितीया
उदिताम्
उदिते
उदिताः
तृतीया
उदितया
उदिताभ्याम्
उदिताभिः
चतुर्थी
उदितायै
उदिताभ्याम्
उदिताभ्यः
पञ्चमी
उदितायाः
उदिताभ्याम्
उदिताभ्यः
षष्ठी
उदितायाः
उदितयोः
उदितानाम्
सप्तमी
उदितायाम्
उदितयोः
उदितासु