संस्कृत संज्ञा अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'असमाभ्याम् ( आकारांत स्त्रीलिंग )' का विभक्ति बताइये ?
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
असमा
असमे
असमाः
सम्बोधन
असमे
असमे
असमाः
द्वितीया
असमाम्
असमे
असमाः
तृतीया
असमया
असमाभ्याम्
असमाभिः
चतुर्थी
असमायै
असमाभ्याम्
असमाभ्यः
पञ्चमी
असमायाः
असमाभ्याम्
असमाभ्यः
षष्ठी
असमायाः
असमयोः
असमानाम्
सप्तमी
असमायाम्
असमयोः
असमासु