संस्कृत संज्ञा अभ्यास - असमान पद चुनें
असमान पद चुनें
अन ( नपुंसकलिंग )
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अनम्
अने
अनानि
सम्बोधन
अन
अने
अनानि
द्वितीया
अनम्
अने
अनानि
तृतीया
अनेन
अनाभ्याम्
अनैः
चतुर्थी
अनाय
अनाभ्याम्
अनेभ्यः
पञ्चमी
अनात् / अनाद्
अनाभ्याम्
अनेभ्यः
षष्ठी
अनस्य
अनयोः
अनानाम्
सप्तमी
अने
अनयोः
अनेषु