संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
अन - अकारांत पुलिंग
अन
सम्बोधन एकवचनम्
अने
सप्तमी एकवचनम्
अनस्य
षष्ठी एकवचनम्
अनः
प्रथमा एकवचनम्
अनयोः
सप्तमी द्विवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अनः
अनौ
अनाः
सम्बोधन
अन
अनौ
अनाः
द्वितीया
अनम्
अनौ
अनान्
तृतीया
अनेन
अनाभ्याम्
अनैः
चतुर्थी
अनाय
अनाभ्याम्
अनेभ्यः
पञ्चमी
अनात् / अनाद्
अनाभ्याम्
अनेभ्यः
षष्ठी
अनस्य
अनयोः
अनानाम्
सप्तमी
अने
अनयोः
अनेषु