संस्कृत संज्ञा अभ्यास - शब्द रूप का स्मरण करें
शब्द रूप का स्मरण करें
अन्त
अकारांत
लिंग
नपुंसकलिंग
विभक्ति
सप्तमी
वचन
एकवचन
प्रातिपदिक
अद्यतन
उत्तर
अद्यतने
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अद्यतनम्
अद्यतने
अद्यतनानि
सम्बोधन
अद्यतन
अद्यतने
अद्यतनानि
द्वितीया
अद्यतनम्
अद्यतने
अद्यतनानि
तृतीया
अद्यतनेन
अद्यतनाभ्याम्
अद्यतनैः
चतुर्थी
अद्यतनाय
अद्यतनाभ्याम्
अद्यतनेभ्यः
पञ्चमी
अद्यतनात् / अद्यतनाद्
अद्यतनाभ्याम्
अद्यतनेभ्यः
षष्ठी
अद्यतनस्य
अद्यतनयोः
अद्यतनानाम्
सप्तमी
अद्यतने
अद्यतनयोः
अद्यतनेषु