संस्कृत संज्ञा अभ्यास - शब्द रूप का स्मरण करें
शब्द रूप का स्मरण करें
अन्त
ईकारांत
लिंग
स्त्रीलिंग
विभक्ति
सप्तमी
वचन
बहुवचन
प्रातिपदिक
अद्यतनी
उत्तर
अद्यतनीषु
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अद्यतनी
अद्यतन्यौ
अद्यतन्यः
सम्बोधन
अद्यतनि
अद्यतन्यौ
अद्यतन्यः
द्वितीया
अद्यतनीम्
अद्यतन्यौ
अद्यतनीः
तृतीया
अद्यतन्या
अद्यतनीभ्याम्
अद्यतनीभिः
चतुर्थी
अद्यतन्यै
अद्यतनीभ्याम्
अद्यतनीभ्यः
पञ्चमी
अद्यतन्याः
अद्यतनीभ्याम्
अद्यतनीभ्यः
षष्ठी
अद्यतन्याः
अद्यतन्योः
अद्यतनीनाम्
सप्तमी
अद्यतन्याम्
अद्यतन्योः
अद्यतनीषु