संस्कृत संज्ञा अभ्यास - असमान पद चुनें
असमान पद चुनें
अचमान ( पुलिंग )
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अचमानः
अचमानौ
अचमानाः
सम्बोधन
अचमान
अचमानौ
अचमानाः
द्वितीया
अचमानम्
अचमानौ
अचमानान्
तृतीया
अचमानेन
अचमानाभ्याम्
अचमानैः
चतुर्थी
अचमानाय
अचमानाभ्याम्
अचमानेभ्यः
पञ्चमी
अचमानात् / अचमानाद्
अचमानाभ्याम्
अचमानेभ्यः
षष्ठी
अचमानस्य
अचमानयोः
अचमानानाम्
सप्तमी
अचमाने
अचमानयोः
अचमानेषु