सरित् - (स्त्री) शब्द की तुलना


 
प्रथमा  एकवचन
सरित् / सरिद्
धीमान्
भवान्
पठन्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
प्रथमा  द्विवचन
सरितौ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
धीमती
दत्तवती
प्रथमा  बहुवचन
सरितः
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
संबोधन  एकवचन
सरित् / सरिद्
धीमन्
भवन्
पठन्
ददत् / ददद्
दत्तवन्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
संबोधन  द्विवचन
सरितौ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
धीमती
दत्तवती
संबोधन  बहुवचन
सरितः
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
द्वितीया  एकवचन
सरितम्
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
द्वितीया  द्विवचन
सरितौ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
धीमती
दत्तवती
द्वितीया  बहुवचन
सरितः
धीमतः
भवतः
पठतः
ददतः
दत्तवतः
धीमन्ति
दत्तवन्ति
तृतीया  एकवचन
सरिता
धीमता
भवता
पठता
ददता
त्रिंशता
दत्तवता
धीमता
दत्तवता
तृतीया  द्विवचन
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
तृतीया  बहुवचन
सरिद्भिः
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
धीमद्भिः
दत्तवद्भिः
चतुर्थी  एकवचन
सरिते
धीमते
भवते
पठते
ददते
त्रिंशते
दत्तवते
धीमते
दत्तवते
चतुर्थी  द्विवचन
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
चतुर्थी  बहुवचन
सरिद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
पञ्चमी  एकवचन
सरितः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
धीमतः
दत्तवतः
पञ्चमी  द्विवचन
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
पञ्चमी  बहुवचन
सरिद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
षष्ठी  एकवचन
सरितः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
धीमतः
दत्तवतः
षष्ठी  द्विवचन
सरितोः
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
धीमतोः
दत्तवतोः
षष्ठी  बहुवचन
सरिताम्
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
धीमताम्
दत्तवताम्
सप्तमी  एकवचन
सरिति
धीमति
भवति
पठति
ददति
त्रिंशति
दत्तवति
धीमति
दत्तवति
सप्तमी  द्विवचन
सरितोः
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
धीमतोः
दत्तवतोः
सप्तमी  बहुवचन
सरित्सु
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
धीमत्सु
दत्तवत्सु
प्रथमा  एकवचन
सरित् / सरिद्
धीमान्
भवान्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
प्रथमा  द्विवचन
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
प्रथमा  बहुवचन
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
संबोधन  एकवचन
सरित् / सरिद्
ददत् / ददद्
दत्तवन्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
संबोधन  द्विवचन
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
संबोधन  बहुवचन
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
द्वितीया  एकवचन
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
द्वितीया  द्विवचन
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
द्वितीया  बहुवचन
दत्तवतः
धीमन्ति
दत्तवन्ति
तृतीया  एकवचन
त्रिंशता
दत्तवता
तृतीया  द्विवचन
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
तृतीया  बहुवचन
सरिद्भिः
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
धीमद्भिः
दत्तवद्भिः
चतुर्थी  एकवचन
त्रिंशते
दत्तवते
चतुर्थी  द्विवचन
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
चतुर्थी  बहुवचन
सरिद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
पञ्चमी  एकवचन
त्रिंशतः
दत्तवतः
पञ्चमी  द्विवचन
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
पञ्चमी  बहुवचन
सरिद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
षष्ठी  एकवचन
त्रिंशतः
दत्तवतः
षष्ठी  द्विवचन
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
षष्ठी  बहुवचन
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
धीमताम्
दत्तवताम्
सप्तमी  एकवचन
त्रिंशति
दत्तवति
सप्तमी  द्विवचन
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
सप्तमी  बहुवचन
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
धीमत्सु
दत्तवत्सु