वेच्छयमान - (पुं) शब्द की तुलना


 
प्रथमा  एकवचन
वेच्छयमानः
वेच्छयमानम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
प्रथमा  द्विवचन
वेच्छयमानौ
वेच्छयमाने
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
प्रथमा  बहुवचन
वेच्छयमानाः
वेच्छयमानानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
संबोधन  एकवचन
वेच्छयमान
वेच्छयमान
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
संबोधन  द्विवचन
वेच्छयमानौ
वेच्छयमाने
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
संबोधन  बहुवचन
वेच्छयमानाः
वेच्छयमानानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया  एकवचन
वेच्छयमानम्
वेच्छयमानम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
द्वितीया  द्विवचन
वेच्छयमानौ
वेच्छयमाने
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
द्वितीया  बहुवचन
वेच्छयमानान्
वेच्छयमानानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया  एकवचन
वेच्छयमानेन
वेच्छयमानेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
तृतीया  द्विवचन
वेच्छयमानाभ्याम्
वेच्छयमानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया  बहुवचन
वेच्छयमानैः
वेच्छयमानैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी  एकवचन
वेच्छयमानाय
वेच्छयमानाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी  द्विवचन
वेच्छयमानाभ्याम्
वेच्छयमानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी  बहुवचन
वेच्छयमानेभ्यः
वेच्छयमानेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पञ्चमी  एकवचन
वेच्छयमानात् / वेच्छयमानाद्
वेच्छयमानात् / वेच्छयमानाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पञ्चमी  द्विवचन
वेच्छयमानाभ्याम्
वेच्छयमानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पञ्चमी  बहुवचन
वेच्छयमानेभ्यः
वेच्छयमानेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी  एकवचन
वेच्छयमानस्य
वेच्छयमानस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी  द्विवचन
वेच्छयमानयोः
वेच्छयमानयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी  बहुवचन
वेच्छयमानानाम्
वेच्छयमानानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी  एकवचन
वेच्छयमाने
वेच्छयमाने
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी  द्विवचन
वेच्छयमानयोः
वेच्छयमानयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी  बहुवचन
वेच्छयमानेषु
वेच्छयमानेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
प्रथमा  एकवचन
वेच्छयमानः
वेच्छयमानम्
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
प्रथमा  द्विवचन
वेच्छयमानौ
वेच्छयमाने
सर्वौ
प्रथमा  बहुवचन
वेच्छयमानाः
वेच्छयमानानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
संबोधन  एकवचन
वेच्छयमान
वेच्छयमान
कतरत् / कतरद्
संबोधन  द्विवचन
वेच्छयमानौ
वेच्छयमाने
सर्वौ
संबोधन  बहुवचन
वेच्छयमानाः
वेच्छयमानानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया  एकवचन
वेच्छयमानम्
वेच्छयमानम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
द्वितीया  द्विवचन
वेच्छयमानौ
वेच्छयमाने
सर्वौ
द्वितीया  बहुवचन
वेच्छयमानान्
वेच्छयमानानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया  एकवचन
वेच्छयमानेन
वेच्छयमानेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
तृतीया  द्विवचन
वेच्छयमानाभ्याम्
वेच्छयमानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया  बहुवचन
वेच्छयमानैः
वेच्छयमानैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी  एकवचन
वेच्छयमानाय
वेच्छयमानाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी  द्विवचन
वेच्छयमानाभ्याम्
वेच्छयमानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी  बहुवचन
वेच्छयमानेभ्यः
वेच्छयमानेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पञ्चमी  एकवचन
वेच्छयमानात् / वेच्छयमानाद्
वेच्छयमानात् / वेच्छयमानाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पञ्चमी  द्विवचन
वेच्छयमानाभ्याम्
वेच्छयमानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पञ्चमी  बहुवचन
वेच्छयमानेभ्यः
वेच्छयमानेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी  एकवचन
वेच्छयमानस्य
वेच्छयमानस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी  द्विवचन
वेच्छयमानयोः
वेच्छयमानयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी  बहुवचन
वेच्छयमानानाम्
वेच्छयमानानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी  एकवचन
वेच्छयमाने
वेच्छयमाने
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी  द्विवचन
वेच्छयमानयोः
वेच्छयमानयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी  बहुवचन
वेच्छयमानेषु
वेच्छयमानेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु