दधृष् - (पुं) शब्द की तुलना


 
प्रथमा  एकवचन
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
प्रियषट् / प्रियषड्
प्रथमा  द्विवचन
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
प्रथमा  बहुवचन
दधृषः
रत्नमुषः
षट् / षड्
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
परमषट् / परमषड्
संबोधन  एकवचन
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
प्रियषट् / प्रियषड्
संबोधन  द्विवचन
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
संबोधन  बहुवचन
दधृषः
रत्नमुषः
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
द्वितीया  एकवचन
दधृषम्
रत्नमुषम्
त्विषम्
धनुः
अर्चिः
प्रियषषम्
द्वितीया  द्विवचन
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
द्वितीया  बहुवचन
दधृषः
रत्नमुषः
षट् / षड्
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
परमषट् / परमषड्
तृतीया  एकवचन
दधृषा
रत्नमुषा
त्विषा
धनुषा
अर्चिषा
प्रियषषा
तृतीया  द्विवचन
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
तृतीया  बहुवचन
दधृग्भिः
रत्नमुड्भिः
षड्भिः
त्विड्भिः
धनुर्भिः
अर्चिर्भिः
प्रियषड्भिः
परमषड्भिः
चतुर्थी  एकवचन
दधृषे
रत्नमुषे
त्विषे
धनुषे
अर्चिषे
प्रियषषे
चतुर्थी  द्विवचन
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
चतुर्थी  बहुवचन
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
पञ्चमी  एकवचन
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
प्रियषषः
पञ्चमी  द्विवचन
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
पञ्चमी  बहुवचन
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
षष्ठी  एकवचन
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
प्रियषषः
षष्ठी  द्विवचन
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
प्रियषषोः
षष्ठी  बहुवचन
दधृषाम्
रत्नमुषाम्
षण्णाम्
त्विषाम्
धनुषाम्
अर्चिषाम्
प्रियषषाम्
परमषण्णाम्
सप्तमी  एकवचन
दधृषि
रत्नमुषि
त्विषि
धनुषि
अर्चिषि
प्रियषषि
सप्तमी  द्विवचन
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
प्रियषषोः
सप्तमी  बहुवचन
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
षट्त्सु / षट्सु
त्विट्त्सु / त्विट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
प्रियषट्त्सु / प्रियषट्सु
परमषट्त्सु / परमषट्सु
प्रथमा  एकवचन
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
प्रियषट् / प्रियषड्
प्रथमा  द्विवचन
रत्नमुषौ
प्रियषषौ
प्रथमा  बहुवचन
रत्नमुषः
षट् / षड्
अर्चींषि
प्रियषषः
परमषट् / परमषड्
संबोधन  एकवचन
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
प्रियषट् / प्रियषड्
संबोधन  द्विवचन
रत्नमुषौ
प्रियषषौ
संबोधन  बहुवचन
रत्नमुषः
अर्चींषि
प्रियषषः
द्वितीया  एकवचन
दधृषम्
रत्नमुषम्
प्रियषषम्
द्वितीया  द्विवचन
रत्नमुषौ
प्रियषषौ
द्वितीया  बहुवचन
रत्नमुषः
षट् / षड्
अर्चींषि
प्रियषषः
परमषट् / परमषड्
तृतीया  एकवचन
रत्नमुषा
प्रियषषा
तृतीया  द्विवचन
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
तृतीया  बहुवचन
दधृग्भिः
रत्नमुड्भिः
षड्भिः
त्विड्भिः
धनुर्भिः
अर्चिर्भिः
प्रियषड्भिः
परमषड्भिः
चतुर्थी  एकवचन
रत्नमुषे
प्रियषषे
चतुर्थी  द्विवचन
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
चतुर्थी  बहुवचन
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
पञ्चमी  एकवचन
रत्नमुषः
प्रियषषः
पञ्चमी  द्विवचन
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
पञ्चमी  बहुवचन
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
षष्ठी  एकवचन
रत्नमुषः
प्रियषषः
षष्ठी  द्विवचन
दधृषोः
रत्नमुषोः
अर्चिषोः
प्रियषषोः
षष्ठी  बहुवचन
दधृषाम्
रत्नमुषाम्
षण्णाम्
धनुषाम्
अर्चिषाम्
प्रियषषाम्
परमषण्णाम्
सप्तमी  एकवचन
रत्नमुषि
प्रियषषि
सप्तमी  द्विवचन
दधृषोः
रत्नमुषोः
अर्चिषोः
प्रियषषोः
सप्तमी  बहुवचन
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
षट्त्सु / षट्सु
त्विट्त्सु / त्विट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
प्रियषट्त्सु / प्रियषट्सु
परमषट्त्सु / परमषट्सु