ज्ञान - (नपुं) शब्द की तुलना


 
प्रथमा  एकवचन
ज्ञानम्
ज्ञानम्
रामः
सर्वः
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
प्रथमा  द्विवचन
ज्ञाने
ज्ञाने
रामौ
सर्वौ
सर्वे
कतरे
प्रथमा  बहुवचन
ज्ञानानि
ज्ञानानि
रामाः
सर्वे
सर्वाणि
कतराणि
संबोधन  एकवचन
ज्ञान
ज्ञान
राम
सर्व
सर्व
कतरत् / कतरद्
संबोधन  द्विवचन
ज्ञाने
ज्ञाने
रामौ
सर्वौ
सर्वे
कतरे
संबोधन  बहुवचन
ज्ञानानि
ज्ञानानि
रामाः
सर्वे
सर्वाणि
कतराणि
द्वितीया  एकवचन
ज्ञानम्
ज्ञानम्
रामम्
सर्वम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
द्वितीया  द्विवचन
ज्ञाने
ज्ञाने
रामौ
सर्वौ
सर्वे
कतरे
द्वितीया  बहुवचन
ज्ञानानि
ज्ञानानि
रामान्
सर्वान्
सर्वाणि
कतराणि
तृतीया  एकवचन
ज्ञानेन
ज्ञानेन
रामेण
सर्वेण
सर्वेण
कतरेण
एकेन
एकया
एकेन
तृतीया  द्विवचन
ज्ञानाभ्याम्
ज्ञानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया  बहुवचन
ज्ञानैः
ज्ञानैः
रामैः
सर्वैः
सर्वैः
कतरैः
चतुर्थी  एकवचन
ज्ञानाय
ज्ञानाय
रामाय
सर्वस्मै
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी  द्विवचन
ज्ञानाभ्याम्
ज्ञानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी  बहुवचन
ज्ञानेभ्यः
ज्ञानेभ्यः
रामेभ्यः
सर्वेभ्यः
सर्वेभ्यः
कतरेभ्यः
पञ्चमी  एकवचन
ज्ञानात् / ज्ञानाद्
ज्ञानात् / ज्ञानाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पञ्चमी  द्विवचन
ज्ञानाभ्याम्
ज्ञानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पञ्चमी  बहुवचन
ज्ञानेभ्यः
ज्ञानेभ्यः
रामेभ्यः
सर्वेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी  एकवचन
ज्ञानस्य
ज्ञानस्य
रामस्य
सर्वस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी  द्विवचन
ज्ञानयोः
ज्ञानयोः
रामयोः
सर्वयोः
सर्वयोः
कतरयोः
षष्ठी  बहुवचन
ज्ञानानाम्
ज्ञानानाम्
रामाणाम्
सर्वेषाम्
सर्वेषाम्
कतरेषाम्
सप्तमी  एकवचन
ज्ञाने
ज्ञाने
रामे
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी  द्विवचन
ज्ञानयोः
ज्ञानयोः
रामयोः
सर्वयोः
सर्वयोः
कतरयोः
सप्तमी  बहुवचन
ज्ञानेषु
ज्ञानेषु
रामेषु
सर्वेषु
सर्वेषु
कतरेषु
प्रथमा  एकवचन
ज्ञानम्
ज्ञानम्
सर्वः
सर्वम्
कतरत् / कतरद्
प्रथमा  द्विवचन
सर्वौ
प्रथमा  बहुवचन
ज्ञानानि
ज्ञानानि
रामाः
सर्वे
सर्वाणि
कतराणि
संबोधन  एकवचन
कतरत् / कतरद्
संबोधन  द्विवचन
सर्वौ
संबोधन  बहुवचन
ज्ञानानि
ज्ञानानि
रामाः
सर्वे
सर्वाणि
कतराणि
द्वितीया  एकवचन
ज्ञानम्
ज्ञानम्
रामम्
सर्वम्
सर्वम्
कतरत् / कतरद्
एकम्
द्वितीया  द्विवचन
सर्वौ
द्वितीया  बहुवचन
ज्ञानानि
ज्ञानानि
रामान्
सर्वान्
सर्वाणि
कतराणि
तृतीया  एकवचन
ज्ञानेन
ज्ञानेन
रामेण
सर्वेण
सर्वेण
कतरेण
एकेन
तृतीया  द्विवचन
ज्ञानाभ्याम्
ज्ञानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया  बहुवचन
ज्ञानैः
ज्ञानैः
रामैः
सर्वैः
सर्वैः
कतरैः
चतुर्थी  एकवचन
ज्ञानाय
ज्ञानाय
रामाय
सर्वस्मै
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी  द्विवचन
ज्ञानाभ्याम्
ज्ञानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी  बहुवचन
ज्ञानेभ्यः
ज्ञानेभ्यः
रामेभ्यः
सर्वेभ्यः
सर्वेभ्यः
कतरेभ्यः
पञ्चमी  एकवचन
ज्ञानात् / ज्ञानाद्
ज्ञानात् / ज्ञानाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पञ्चमी  द्विवचन
ज्ञानाभ्याम्
ज्ञानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पञ्चमी  बहुवचन
ज्ञानेभ्यः
ज्ञानेभ्यः
रामेभ्यः
सर्वेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी  एकवचन
ज्ञानस्य
ज्ञानस्य
रामस्य
सर्वस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी  द्विवचन
ज्ञानयोः
ज्ञानयोः
रामयोः
सर्वयोः
सर्वयोः
कतरयोः
षष्ठी  बहुवचन
ज्ञानानाम्
ज्ञानानाम्
रामाणाम्
सर्वेषाम्
सर्वेषाम्
कतरेषाम्
सप्तमी  एकवचन
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी  द्विवचन
ज्ञानयोः
ज्ञानयोः
रामयोः
सर्वयोः
सर्वयोः
कतरयोः
सप्तमी  बहुवचन
ज्ञानेषु
ज्ञानेषु
रामेषु
सर्वेषु
सर्वेषु
कतरेषु