खलपू - (स्त्री) शब्द की तुलना


 
प्रथमा  एकवचन
खलपूः
खलपूः
सुभ्रूः
हूहूः
अतिचमूः
लूः
उल्लूः
कटप्रूः
स्वभूः
वधूः
प्रथमा  द्विवचन
खलप्वौ
खलप्वौ
सुभ्रुवौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
वध्वौ
प्रथमा  बहुवचन
खलप्वः
खलप्वः
सुभ्रुवः
हूह्वः
अतिचम्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वः
संबोधन  एकवचन
खलपूः
खलपूः
सुभ्रूः
हूहूः
अतिचमु
लूः
उल्लूः
कटप्रूः
स्वभूः
वधु
संबोधन  द्विवचन
खलप्वौ
खलप्वौ
सुभ्रुवौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
वध्वौ
संबोधन  बहुवचन
खलप्वः
खलप्वः
सुभ्रुवः
हूह्वः
अतिचम्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वः
द्वितीया  एकवचन
खलप्वम्
खलप्वम्
सुभ्रुवम्
हूहूम्
अतिचमूम्
लुवम्
उल्ल्वम्
कटप्रुवम्
स्वभुवम्
वधूम्
द्वितीया  द्विवचन
खलप्वौ
खलप्वौ
सुभ्रुवौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
वध्वौ
द्वितीया  बहुवचन
खलप्वः
खलप्वः
सुभ्रुवः
हूहून्
अतिचमून्
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वधूः
तृतीया  एकवचन
खलप्वा
खलप्वा
सुभ्रुवा
हूह्वा
अतिचम्वा
लुवा
उल्ल्वा
कटप्रुवा
स्वभुवा
वध्वा
तृतीया  द्विवचन
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
तृतीया  बहुवचन
खलपूभिः
खलपूभिः
सुभ्रूभिः
हूहूभिः
अतिचमूभिः
लूभिः
उल्लूभिः
कटप्रूभिः
स्वभूभिः
वधूभिः
चतुर्थी  एकवचन
खलप्वे
खलप्वे
सुभ्रुवै / सुभ्रुवे
हूह्वे
अतिचम्वै
लुवे
उल्ल्वे
कटप्रुवे
स्वभुवे
वध्वै
चतुर्थी  द्विवचन
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
चतुर्थी  बहुवचन
खलपूभ्यः
खलपूभ्यः
सुभ्रूभ्यः
हूहूभ्यः
अतिचमूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
पञ्चमी  एकवचन
खलप्वः
खलप्वः
सुभ्रुवाः / सुभ्रुवः
हूह्वः
अतिचम्वाः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वाः
पञ्चमी  द्विवचन
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
पञ्चमी  बहुवचन
खलपूभ्यः
खलपूभ्यः
सुभ्रूभ्यः
हूहूभ्यः
अतिचमूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
षष्ठी  एकवचन
खलप्वः
खलप्वः
सुभ्रुवाः / सुभ्रुवः
हूह्वः
अतिचम्वाः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वाः
षष्ठी  द्विवचन
खलप्वोः
खलप्वोः
सुभ्रुवोः
हूह्वोः
अतिचम्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
वध्वोः
षष्ठी  बहुवचन
खलप्वाम्
खलप्वाम्
सुभ्रूणाम् / सुभ्रुवाम्
हूह्वाम्
अतिचमूनाम्
लुवाम्
उल्ल्वाम्
कटप्रुवाम्
स्वभुवाम्
वधूनाम्
सप्तमी  एकवचन
खलप्वि
खलप्वि
सुभ्रुवाम् / सुभ्रुवि
हूह्वि
अतिचम्वाम्
लुवि
उल्ल्वि
कटप्रुवि
स्वभुवि
वध्वाम्
सप्तमी  द्विवचन
खलप्वोः
खलप्वोः
सुभ्रुवोः
हूह्वोः
अतिचम्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
वध्वोः
सप्तमी  बहुवचन
खलपूषु
खलपूषु
सुभ्रूषु
हूहूषु
अतिचमूषु
लूषु
उल्लूषु
कटप्रूषु
स्वभूषु
वधूषु
प्रथमा  एकवचन
खलपूः
हूहूः
अतिचमूः
उल्लूः
कटप्रूः
स्वभूः
प्रथमा  द्विवचन
खलप्वौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
प्रथमा  बहुवचन
खलप्वः
हूह्वः
अतिचम्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
संबोधन  एकवचन
खलपूः
हूहूः
उल्लूः
कटप्रूः
स्वभूः
संबोधन  द्विवचन
खलप्वौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
संबोधन  बहुवचन
खलप्वः
हूह्वः
अतिचम्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
द्वितीया  एकवचन
खलप्वम्
खलप्वम्
सुभ्रुवम्
हूहूम्
अतिचमूम्
लुवम्
उल्ल्वम्
कटप्रुवम्
स्वभुवम्
द्वितीया  द्विवचन
खलप्वौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
द्वितीया  बहुवचन
खलप्वः
हूहून्
अतिचमून्
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
तृतीया  एकवचन
खलप्वा
हूह्वा
अतिचम्वा
लुवा
उल्ल्वा
कटप्रुवा
स्वभुवा
तृतीया  द्विवचन
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
तृतीया  बहुवचन
खलपूभिः
खलपूभिः
सुभ्रूभिः
हूहूभिः
अतिचमूभिः
लूभिः
उल्लूभिः
कटप्रूभिः
स्वभूभिः
चतुर्थी  एकवचन
खलप्वे
सुभ्रुवै / सुभ्रुवे
हूह्वे
अतिचम्वै
लुवे
उल्ल्वे
कटप्रुवे
स्वभुवे
चतुर्थी  द्विवचन
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
चतुर्थी  बहुवचन
खलपूभ्यः
खलपूभ्यः
सुभ्रूभ्यः
हूहूभ्यः
अतिचमूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
पञ्चमी  एकवचन
खलप्वः
सुभ्रुवाः / सुभ्रुवः
हूह्वः
अतिचम्वाः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
पञ्चमी  द्विवचन
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
पञ्चमी  बहुवचन
खलपूभ्यः
खलपूभ्यः
सुभ्रूभ्यः
हूहूभ्यः
अतिचमूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
षष्ठी  एकवचन
खलप्वः
सुभ्रुवाः / सुभ्रुवः
हूह्वः
अतिचम्वाः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
षष्ठी  द्विवचन
खलप्वोः
खलप्वोः
सुभ्रुवोः
हूह्वोः
अतिचम्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
षष्ठी  बहुवचन
खलप्वाम्
खलप्वाम्
सुभ्रूणाम् / सुभ्रुवाम्
हूह्वाम्
अतिचमूनाम्
लुवाम्
उल्ल्वाम्
कटप्रुवाम्
स्वभुवाम्
वधूनाम्
सप्तमी  एकवचन
खलप्वि
सुभ्रुवाम् / सुभ्रुवि
हूह्वि
अतिचम्वाम्
लुवि
उल्ल्वि
कटप्रुवि
स्वभुवि
वध्वाम्
सप्तमी  द्विवचन
खलप्वोः
खलप्वोः
सुभ्रुवोः
हूह्वोः
अतिचम्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
सप्तमी  बहुवचन
खलपूषु
हूहूषु
अतिचमूषु
लूषु
उल्लूषु
कटप्रूषु
स्वभूषु