कामदुह् - (पुं) शब्द की तुलना


 
प्रथमा  एकवचन
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
प्रथमा  द्विवचन
कामदुहौ
कामदुही
कामदुहौ
लिहौ
तुरासाहौ
उपानहौ
उष्णिहौ
स्वनडुही
प्रथमा  बहुवचन
कामदुहः
कामदुंहि
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनड्वांहि
संबोधन  एकवचन
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
संबोधन  द्विवचन
कामदुहौ
कामदुही
कामदुहौ
लिहौ
तुरासाहौ
उपानहौ
उष्णिहौ
स्वनडुही
संबोधन  बहुवचन
कामदुहः
कामदुंहि
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनड्वांहि
द्वितीया  एकवचन
कामदुहम्
कामधुक् / कामधुग्
कामदुहम्
लिहम्
तुरासाहम्
उपानहम्
उष्णिहम्
स्वनडुत् / स्वनडुद्
द्वितीया  द्विवचन
कामदुहौ
कामदुही
कामदुहौ
लिहौ
तुरासाहौ
उपानहौ
उष्णिहौ
स्वनडुही
द्वितीया  बहुवचन
कामदुहः
कामदुंहि
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनड्वांहि
तृतीया  एकवचन
कामदुहा
कामदुहा
कामदुहा
लिहा
तुरासाहा
उपानहा
उष्णिहा
स्वनडुहा
तृतीया  द्विवचन
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
तृतीया  बहुवचन
कामधुग्भिः
कामधुग्भिः
कामधुग्भिः
लिड्भिः
तुराषाड्भिः
उपानद्भिः
उष्णिग्भिः
स्वनडुद्भिः
चतुर्थी  एकवचन
कामदुहे
कामदुहे
कामदुहे
लिहे
तुरासाहे
उपानहे
उष्णिहे
स्वनडुहे
चतुर्थी  द्विवचन
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
चतुर्थी  बहुवचन
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
पञ्चमी  एकवचन
कामदुहः
कामदुहः
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनडुहः
पञ्चमी  द्विवचन
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
पञ्चमी  बहुवचन
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
षष्ठी  एकवचन
कामदुहः
कामदुहः
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनडुहः
षष्ठी  द्विवचन
कामदुहोः
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
उपानहोः
उष्णिहोः
स्वनडुहोः
षष्ठी  बहुवचन
कामदुहाम्
कामदुहाम्
कामदुहाम्
लिहाम्
तुरासाहाम्
उपानहाम्
उष्णिहाम्
स्वनडुहाम्
सप्तमी  एकवचन
कामदुहि
कामदुहि
कामदुहि
लिहि
तुरासाहि
उपानहि
उष्णिहि
स्वनडुहि
सप्तमी  द्विवचन
कामदुहोः
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
उपानहोः
उष्णिहोः
स्वनडुहोः
सप्तमी  बहुवचन
कामधुक्षु
कामधुक्षु
कामधुक्षु
लिट्त्सु / लिट्सु
तुराषाट्त्सु / तुराषाट्सु
उपानत्सु
उष्णिक्षु
स्वनडुत्सु
प्रथमा  एकवचन
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
प्रथमा  द्विवचन
कामदुहौ
तुरासाहौ
प्रथमा  बहुवचन
कामदुहः
कामदुंहि
तुरासाहः
स्वनड्वांहि
संबोधन  एकवचन
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
संबोधन  द्विवचन
कामदुहौ
तुरासाहौ
संबोधन  बहुवचन
कामदुहः
कामदुंहि
तुरासाहः
स्वनड्वांहि
द्वितीया  एकवचन
कामदुहम्
कामधुक् / कामधुग्
लिहम्
तुरासाहम्
स्वनडुत् / स्वनडुद्
द्वितीया  द्विवचन
कामदुहौ
तुरासाहौ
द्वितीया  बहुवचन
कामदुहः
कामदुंहि
तुरासाहः
स्वनड्वांहि
तृतीया  एकवचन
कामदुहा
तुरासाहा
तृतीया  द्विवचन
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
तृतीया  बहुवचन
कामधुग्भिः
कामधुग्भिः
कामधुग्भिः
लिड्भिः
तुराषाड्भिः
उपानद्भिः
उष्णिग्भिः
स्वनडुद्भिः
चतुर्थी  एकवचन
कामदुहे
तुरासाहे
चतुर्थी  द्विवचन
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
चतुर्थी  बहुवचन
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
पञ्चमी  एकवचन
कामदुहः
तुरासाहः
पञ्चमी  द्विवचन
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
पञ्चमी  बहुवचन
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
षष्ठी  एकवचन
कामदुहः
तुरासाहः
षष्ठी  द्विवचन
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
स्वनडुहोः
षष्ठी  बहुवचन
कामदुहाम्
कामदुहाम्
कामदुहाम्
लिहाम्
तुरासाहाम्
उष्णिहाम्
स्वनडुहाम्
सप्तमी  एकवचन
कामदुहि
तुरासाहि
सप्तमी  द्विवचन
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
स्वनडुहोः
सप्तमी  बहुवचन
कामधुक्षु
कामधुक्षु
कामधुक्षु
लिट्त्सु / लिट्सु
तुराषाट्त्सु / तुराषाट्सु
उष्णिक्षु
स्वनडुत्सु