कणितृ - (नपुं) शब्द की तुलना


 
प्रथमा  एकवचन
कणितृ
कणिता
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचन
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचन
कणितॄणि
कणितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
संबोधन  एकवचन
कणितः / कणितृ
कणितः
धातः
भ्रातः
स्वसः
धातः / धातृ
संबोधन  द्विवचन
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
संबोधन  बहुवचन
कणितॄणि
कणितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचन
कणितृ
कणितारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचन
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचन
कणितॄणि
कणितॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचन
कणित्रा / कणितृणा
कणित्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचन
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचन
कणितृभिः
कणितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचन
कणित्रे / कणितृणे
कणित्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचन
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचन
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचन
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचन
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचन
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचन
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचन
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचन
कणितॄणाम्
कणितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचन
कणितरि / कणितृणि
कणितरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचन
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचन
कणितृषु
कणितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचन
प्रथमा  द्विवचन
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचन
कणितॄणि
कणितारः
धातारः
भ्रातरः
धातॄणि
संबोधन  एकवचन
कणितः / कणितृ
धातः / धातृ
संबोधन  द्विवचन
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
धातृणी
संबोधन  बहुवचन
कणितॄणि
कणितारः
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचन
कणितारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचन
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचन
कणितॄणि
कणितॄन्
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचन
कणित्रा / कणितृणा
कणित्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचन
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचन
कणितृभिः
कणितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचन
कणित्रे / कणितृणे
कणित्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचन
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचन
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचन
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचन
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचन
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचन
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचन
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचन
कणितॄणाम्
कणितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचन
कणितरि / कणितृणि
कणितरि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचन
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचन
कणितृषु
कणितृषु
धातृषु
भ्रातृषु
धातृषु