उल्लू - (पुं) शब्द की तुलना


 
प्रथमा  एकवचन
उल्लूः
हूहूः
खलपूः
लूः
कटप्रूः
स्वभूः
वधूः
अतिचमूः
सुभ्रूः
खलपूः
प्रथमा  द्विवचन
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
वध्वौ
अतिचम्वौ
सुभ्रुवौ
खलप्वौ
प्रथमा  बहुवचन
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वध्वः
अतिचम्वः
सुभ्रुवः
खलप्वः
संबोधन  एकवचन
उल्लूः
हूहूः
खलपूः
लूः
कटप्रूः
स्वभूः
वधु
अतिचमु
सुभ्रूः
खलपूः
संबोधन  द्विवचन
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
वध्वौ
अतिचम्वौ
सुभ्रुवौ
खलप्वौ
संबोधन  बहुवचन
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वध्वः
अतिचम्वः
सुभ्रुवः
खलप्वः
द्वितीया  एकवचन
उल्ल्वम्
हूहूम्
खलप्वम्
लुवम्
कटप्रुवम्
स्वभुवम्
वधूम्
अतिचमूम्
सुभ्रुवम्
खलप्वम्
द्वितीया  द्विवचन
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
वध्वौ
अतिचम्वौ
सुभ्रुवौ
खलप्वौ
द्वितीया  बहुवचन
उल्ल्वः
हूहून्
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वधूः
अतिचमून्
सुभ्रुवः
खलप्वः
तृतीया  एकवचन
उल्ल्वा
हूह्वा
खलप्वा
लुवा
कटप्रुवा
स्वभुवा
वध्वा
अतिचम्वा
सुभ्रुवा
खलप्वा
तृतीया  द्विवचन
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
तृतीया  बहुवचन
उल्लूभिः
हूहूभिः
खलपूभिः
लूभिः
कटप्रूभिः
स्वभूभिः
वधूभिः
अतिचमूभिः
सुभ्रूभिः
खलपूभिः
चतुर्थी  एकवचन
उल्ल्वे
हूह्वे
खलप्वे
लुवे
कटप्रुवे
स्वभुवे
वध्वै
अतिचम्वै
सुभ्रुवै / सुभ्रुवे
खलप्वे
चतुर्थी  द्विवचन
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
चतुर्थी  बहुवचन
उल्लूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
पञ्चमी  एकवचन
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वध्वाः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
खलप्वः
पञ्चमी  द्विवचन
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
पञ्चमी  बहुवचन
उल्लूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
षष्ठी  एकवचन
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वध्वाः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
खलप्वः
षष्ठी  द्विवचन
उल्ल्वोः
हूह्वोः
खलप्वोः
लुवोः
कटप्रुवोः
स्वभुवोः
वध्वोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
षष्ठी  बहुवचन
उल्ल्वाम्
हूह्वाम्
खलप्वाम्
लुवाम्
कटप्रुवाम्
स्वभुवाम्
वधूनाम्
अतिचमूनाम्
सुभ्रूणाम् / सुभ्रुवाम्
खलप्वाम्
सप्तमी  एकवचन
उल्ल्वि
हूह्वि
खलप्वि
लुवि
कटप्रुवि
स्वभुवि
वध्वाम्
अतिचम्वाम्
सुभ्रुवाम् / सुभ्रुवि
खलप्वि
सप्तमी  द्विवचन
उल्ल्वोः
हूह्वोः
खलप्वोः
लुवोः
कटप्रुवोः
स्वभुवोः
वध्वोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
सप्तमी  बहुवचन
उल्लूषु
हूहूषु
खलपूषु
लूषु
कटप्रूषु
स्वभूषु
वधूषु
अतिचमूषु
सुभ्रूषु
खलपूषु
प्रथमा  एकवचन
उल्लूः
हूहूः
खलपूः
कटप्रूः
स्वभूः
अतिचमूः
प्रथमा  द्विवचन
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
अतिचम्वौ
प्रथमा  बहुवचन
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचम्वः
संबोधन  एकवचन
उल्लूः
हूहूः
खलपूः
कटप्रूः
स्वभूः
संबोधन  द्विवचन
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
अतिचम्वौ
संबोधन  बहुवचन
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचम्वः
द्वितीया  एकवचन
उल्ल्वम्
हूहूम्
खलप्वम्
लुवम्
कटप्रुवम्
स्वभुवम्
अतिचमूम्
सुभ्रुवम्
खलप्वम्
द्वितीया  द्विवचन
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
अतिचम्वौ
द्वितीया  बहुवचन
उल्ल्वः
हूहून्
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचमून्
तृतीया  एकवचन
उल्ल्वा
हूह्वा
खलप्वा
लुवा
कटप्रुवा
स्वभुवा
अतिचम्वा
तृतीया  द्विवचन
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
तृतीया  बहुवचन
उल्लूभिः
हूहूभिः
खलपूभिः
लूभिः
कटप्रूभिः
स्वभूभिः
अतिचमूभिः
सुभ्रूभिः
खलपूभिः
चतुर्थी  एकवचन
उल्ल्वे
हूह्वे
खलप्वे
लुवे
कटप्रुवे
स्वभुवे
अतिचम्वै
सुभ्रुवै / सुभ्रुवे
चतुर्थी  द्विवचन
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
चतुर्थी  बहुवचन
उल्लूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
पञ्चमी  एकवचन
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
पञ्चमी  द्विवचन
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
पञ्चमी  बहुवचन
उल्लूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
षष्ठी  एकवचन
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
षष्ठी  द्विवचन
उल्ल्वोः
हूह्वोः
खलप्वोः
लुवोः
कटप्रुवोः
स्वभुवोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
षष्ठी  बहुवचन
उल्ल्वाम्
हूह्वाम्
खलप्वाम्
लुवाम्
कटप्रुवाम्
स्वभुवाम्
वधूनाम्
अतिचमूनाम्
सुभ्रूणाम् / सुभ्रुवाम्
खलप्वाम्
सप्तमी  एकवचन
उल्ल्वि
हूह्वि
खलप्वि
लुवि
कटप्रुवि
स्वभुवि
वध्वाम्
अतिचम्वाम्
सुभ्रुवाम् / सुभ्रुवि
सप्तमी  द्विवचन
उल्ल्वोः
हूह्वोः
खलप्वोः
लुवोः
कटप्रुवोः
स्वभुवोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
सप्तमी  बहुवचन
उल्लूषु
हूहूषु
खलपूषु
लूषु
कटप्रूषु
स्वभूषु
अतिचमूषु