अञ्चयमान - (पुं) शब्द की तुलना
प्रथमा एकवचन
अञ्चयमानः
अञ्चयमानम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
प्रथमा द्विवचन
अञ्चयमानौ
अञ्चयमाने
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
प्रथमा बहुवचन
अञ्चयमानाः
अञ्चयमानानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
संबोधन एकवचन
अञ्चयमान
अञ्चयमान
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
संबोधन द्विवचन
अञ्चयमानौ
अञ्चयमाने
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
संबोधन बहुवचन
अञ्चयमानाः
अञ्चयमानानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया एकवचन
अञ्चयमानम्
अञ्चयमानम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
द्वितीया द्विवचन
अञ्चयमानौ
अञ्चयमाने
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
द्वितीया बहुवचन
अञ्चयमानान्
अञ्चयमानानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया एकवचन
अञ्चयमानेन
अञ्चयमानेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
तृतीया द्विवचन
अञ्चयमानाभ्याम्
अञ्चयमानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया बहुवचन
अञ्चयमानैः
अञ्चयमानैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी एकवचन
अञ्चयमानाय
अञ्चयमानाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी द्विवचन
अञ्चयमानाभ्याम्
अञ्चयमानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी बहुवचन
अञ्चयमानेभ्यः
अञ्चयमानेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पञ्चमी एकवचन
अञ्चयमानात् / अञ्चयमानाद्
अञ्चयमानात् / अञ्चयमानाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पञ्चमी द्विवचन
अञ्चयमानाभ्याम्
अञ्चयमानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पञ्चमी बहुवचन
अञ्चयमानेभ्यः
अञ्चयमानेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी एकवचन
अञ्चयमानस्य
अञ्चयमानस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी द्विवचन
अञ्चयमानयोः
अञ्चयमानयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी बहुवचन
अञ्चयमानानाम्
अञ्चयमानानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी एकवचन
अञ्चयमाने
अञ्चयमाने
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी द्विवचन
अञ्चयमानयोः
अञ्चयमानयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी बहुवचन
अञ्चयमानेषु
अञ्चयमानेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
प्रथमा एकवचन
अञ्चयमानः
अञ्चयमानम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
प्रथमा द्विवचन
अञ्चयमानौ
अञ्चयमाने
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
प्रथमा बहुवचन
अञ्चयमानाः
अञ्चयमानानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
संबोधन एकवचन
अञ्चयमान
अञ्चयमान
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
संबोधन द्विवचन
अञ्चयमानौ
अञ्चयमाने
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
संबोधन बहुवचन
अञ्चयमानाः
अञ्चयमानानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया एकवचन
अञ्चयमानम्
अञ्चयमानम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
द्वितीया द्विवचन
अञ्चयमानौ
अञ्चयमाने
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
द्वितीया बहुवचन
अञ्चयमानान्
अञ्चयमानानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया एकवचन
अञ्चयमानेन
अञ्चयमानेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
तृतीया द्विवचन
अञ्चयमानाभ्याम्
अञ्चयमानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया बहुवचन
अञ्चयमानैः
अञ्चयमानैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी एकवचन
अञ्चयमानाय
अञ्चयमानाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी द्विवचन
अञ्चयमानाभ्याम्
अञ्चयमानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी बहुवचन
अञ्चयमानेभ्यः
अञ्चयमानेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पञ्चमी एकवचन
अञ्चयमानात् / अञ्चयमानाद्
अञ्चयमानात् / अञ्चयमानाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पञ्चमी द्विवचन
अञ्चयमानाभ्याम्
अञ्चयमानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पञ्चमी बहुवचन
अञ्चयमानेभ्यः
अञ्चयमानेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी एकवचन
अञ्चयमानस्य
अञ्चयमानस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी द्विवचन
अञ्चयमानयोः
अञ्चयमानयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी बहुवचन
अञ्चयमानानाम्
अञ्चयमानानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी एकवचन
अञ्चयमाने
अञ्चयमाने
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी द्विवचन
अञ्चयमानयोः
अञ्चयमानयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी बहुवचन
अञ्चयमानेषु
अञ्चयमानेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु