जन्मन् - (नपुं) शब्द की तुलना
प्रथमा एकवचन
जन्म
राजा
गुणी
ब्रह्म
सीमा
प्रथमा द्विवचन
जन्मनी
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
प्रथमा बहुवचन
जन्मानि
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
संबोधन एकवचन
जन्म / जन्मन्
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
संबोधन द्विवचन
जन्मनी
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
संबोधन बहुवचन
जन्मानि
राजानः
गुणिनः
ब्रह्माणि
सीमानः
द्वितीया एकवचन
जन्म
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
द्वितीया द्विवचन
जन्मनी
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
द्वितीया बहुवचन
जन्मानि
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
तृतीया एकवचन
जन्मना
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
तृतीया द्विवचन
जन्मभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
तृतीया बहुवचन
जन्मभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
चतुर्थी एकवचन
जन्मने
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
चतुर्थी द्विवचन
जन्मभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
चतुर्थी बहुवचन
जन्मभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
पञ्चमी एकवचन
जन्मनः
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
पञ्चमी द्विवचन
जन्मभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
पञ्चमी बहुवचन
जन्मभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
षष्ठी एकवचन
जन्मनः
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
षष्ठी द्विवचन
जन्मनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
षष्ठी बहुवचन
जन्मनाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
सप्तमी एकवचन
जन्मनि
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
सप्तमी द्विवचन
जन्मनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
सप्तमी बहुवचन
जन्मसु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु
प्रथमा एकवचन
जन्म
राजा
गुणी
ब्रह्म
सीमा
प्रथमा द्विवचन
जन्मनी
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
प्रथमा बहुवचन
जन्मानि
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
संबोधन एकवचन
जन्म / जन्मन्
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
संबोधन द्विवचन
जन्मनी
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
संबोधन बहुवचन
जन्मानि
राजानः
गुणिनः
ब्रह्माणि
सीमानः
द्वितीया एकवचन
जन्म
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
द्वितीया द्विवचन
जन्मनी
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
द्वितीया बहुवचन
जन्मानि
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
तृतीया एकवचन
जन्मना
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
तृतीया द्विवचन
जन्मभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
तृतीया बहुवचन
जन्मभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
चतुर्थी एकवचन
जन्मने
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
चतुर्थी द्विवचन
जन्मभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
चतुर्थी बहुवचन
जन्मभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
पञ्चमी एकवचन
जन्मनः
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
पञ्चमी द्विवचन
जन्मभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
पञ्चमी बहुवचन
जन्मभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
षष्ठी एकवचन
जन्मनः
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
षष्ठी द्विवचन
जन्मनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
षष्ठी बहुवचन
जन्मनाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
सप्तमी एकवचन
जन्मनि
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
सप्तमी द्विवचन
जन्मनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
सप्तमी बहुवचन
जन्मसु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु