कच्छपी - (स्त्री) शब्द की तुलना


 
प्रथमा  एकवचन
कच्छपी
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
ग्रामणि
पपीः
प्रथमा  द्विवचन
कच्छप्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
प्रथमा  बहुवचन
कच्छप्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पप्यः
संबोधन  एकवचन
कच्छपि
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
ग्रामणे / ग्रामणि
पपीः
संबोधन  द्विवचन
कच्छप्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
संबोधन  बहुवचन
कच्छप्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पप्यः
द्वितीया  एकवचन
कच्छपीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
ग्रामणि
पपीम्
द्वितीया  द्विवचन
कच्छप्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
द्वितीया  बहुवचन
कच्छपीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पपीन्
तृतीया  एकवचन
कच्छप्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
ग्रामण्या / ग्रामणिना
पप्या
तृतीया  द्विवचन
कच्छपीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
तृतीया  बहुवचन
कच्छपीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
ग्रामणिभिः
पपीभिः
चतुर्थी  एकवचन
कच्छप्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
ग्रामण्ये / ग्रामणिने
पप्ये
चतुर्थी  द्विवचन
कच्छपीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
चतुर्थी  बहुवचन
कच्छपीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
पञ्चमी  एकवचन
कच्छप्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
पञ्चमी  द्विवचन
कच्छपीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
पञ्चमी  बहुवचन
कच्छपीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
षष्ठी  एकवचन
कच्छप्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
षष्ठी  द्विवचन
कच्छप्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
षष्ठी  बहुवचन
कच्छपीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
ग्रामण्याम् / ग्रामणीनाम्
पप्याम्
सप्तमी  एकवचन
कच्छप्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
ग्रामण्याम् / ग्रामणिनि
पपी
सप्तमी  द्विवचन
कच्छप्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
सप्तमी  बहुवचन
कच्छपीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
ग्रामणिषु
पपीषु
प्रथमा  एकवचन
प्रथमा  द्विवचन
लक्ष्म्यौ
नियौ
ग्रामणिनी
पप्यौ
प्रथमा  बहुवचन
लक्ष्म्यः
नियः
ग्रामणीनि
पप्यः
संबोधन  एकवचन
ग्रामणे / ग्रामणि
संबोधन  द्विवचन
लक्ष्म्यौ
नियौ
ग्रामणिनी
पप्यौ
संबोधन  बहुवचन
लक्ष्म्यः
नियः
ग्रामणीनि
पप्यः
द्वितीया  एकवचन
लक्ष्मीम्
नियम्
श्रियम्
पपीम्
द्वितीया  द्विवचन
लक्ष्म्यौ
नियौ
ग्रामणिनी
पप्यौ
द्वितीया  बहुवचन
नियः
ग्रामणीनि
पपीन्
तृतीया  एकवचन
लक्ष्म्या
निया
ग्रामण्या / ग्रामणिना
पप्या
तृतीया  द्विवचन
कच्छपीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
तृतीया  बहुवचन
कच्छपीभिः
गौरीभिः
लक्ष्मीभिः
नीभिः
श्रीभिः
ग्रामणिभिः
पपीभिः
चतुर्थी  एकवचन
लक्ष्म्यै
निये
श्रियै / श्रिये
ग्रामण्ये / ग्रामणिने
पप्ये
चतुर्थी  द्विवचन
कच्छपीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
चतुर्थी  बहुवचन
कच्छपीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
पञ्चमी  एकवचन
कच्छप्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
पञ्चमी  द्विवचन
कच्छपीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
पञ्चमी  बहुवचन
कच्छपीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
षष्ठी  एकवचन
कच्छप्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
षष्ठी  द्विवचन
कच्छप्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
षष्ठी  बहुवचन
कच्छपीनाम्
गौरीणाम्
लक्ष्मीणाम्
नियाम्
श्रीणाम् / श्रियाम्
ग्रामण्याम् / ग्रामणीनाम्
पप्याम्
सप्तमी  एकवचन
कच्छप्याम्
गौर्याम्
लक्ष्म्याम्
नियाम्
श्रियाम् / श्रियि
ग्रामण्याम् / ग्रामणिनि
सप्तमी  द्विवचन
कच्छप्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
सप्तमी  बहुवचन
लक्ष्मीषु
नीषु
ग्रामणिषु
पपीषु