कृदन्त - सूद् + णिच् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत प्रत्यय
कृदन्त
ल्युट्
सूदनम्
अनीयर्
सूदनीयः - सूदनीया
ण्वुल्
सूदकः - सूदिका
तुमुँन्
सूदयितुम्
तव्य
सूदयितव्यः - सूदयितव्या
तृच्
सूदयिता - सूदयित्री
क्त्वा
सूदयित्वा
क्तवतुँ
सूदितवान् - सूदितवती
क्त
सूदितः - सूदिता
शतृँ
सूदयन् - सूदयन्ती
शानच्
सूदयमानः - सूदयमाना
यत्
सूद्यः - सूद्या
अच्
सूदः - सूदी
युच्
सूदना


सनादि प्रत्यय

उपसर्ग


अन्य