कृदन्त - सु + हन् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत प्रत्यय
कृदन्त
ल्युट्
सुहननम्
अनीयर्
सुहननीयः - सुहननीया
ण्वुल्
सुघातकः - सुघातिका
तुमुँन्
सुहन्तुम्
तव्य
सुहन्तव्यः - सुहन्तव्या
तृच्
सुहन्ता - सुहन्त्री
ल्यप्
सुहत्य
क्तवतुँ
सुहतवान् - सुहतवती
क्त
सुहतः - सुहता
शतृँ
सुघ्नन् - सुघ्नती
यत्
सुवध्यः - सुवध्या
ण्यत्
सुघात्यः - सुघात्या
अच्
सुघनाघनः / सुहनः - सुघनाघना - सुहना
घञ्
सुघातः
क्तिन्
सुहेतिः


सनादि प्रत्यय

उपसर्ग



गति