कृदन्त - सु + विज् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत प्रत्यय
कृदन्त
ल्युट्
सुवेजनम्
अनीयर्
सुवेजनीयः - सुवेजनीया
ण्वुल्
सुवेजकः - सुवेजिका
तुमुँन्
सुविजितुम्
तव्य
सुविजितव्यः - सुविजितव्या
तृच्
सुविजिता - सुविजित्री
ल्यप्
सुविज्य
क्तवतुँ
सुविग्नवान् - सुविग्नवती
क्त
सुविग्नः - सुविग्ना
शानच्
सुविजमानः - सुविजमाना
ण्यत्
सुवेग्यः - सुवेग्या
घञ्
सुवेगः
सुविजः - सुविजा
क्तिन्
सुविक्तिः


सनादि प्रत्यय

उपसर्ग



अन्य