कृदन्त - सु + लोच् - लोचृँ दर्शने - भ्वादिः - सेट्


कृत प्रत्यय
कृदन्त
ल्युट्
सुलोचनम्
अनीयर्
सुलोचनीयः - सुलोचनीया
ण्वुल्
सुलोचकः - सुलोचिका
तुमुँन्
सुलोचितुम्
तव्य
सुलोचितव्यः - सुलोचितव्या
तृच्
सुलोचिता - सुलोचित्री
ल्यप्
सुलोच्य
क्तवतुँ
सुलोचितवान् - सुलोचितवती
क्त
सुलोचितः - सुलोचिता
शानच्
सुलोचमानः - सुलोचमाना
ण्यत्
सुलोच्यः - सुलोच्या
अच्
सुलोचः - सुलोचा
घञ्
सुलोचः
सुलोचा


सनादि प्रत्यय

उपसर्ग


अन्य