कृदन्त - सु + रुष् - रुषँ रोषे - चुरादिः - सेट्


कृत प्रत्यय
कृदन्त
ल्युट्
सुरोषणम्
अनीयर्
सुरोषणीयः - सुरोषणीया
ण्वुल्
सुरोषकः - सुरोषिका
तुमुँन्
सुरोषयितुम्
तव्य
सुरोषयितव्यः - सुरोषयितव्या
तृच्
सुरोषयिता - सुरोषयित्री
ल्यप्
सुरोष्य
क्तवतुँ
सुरोषितवान् - सुरोषितवती
क्त
सुरोषितः - सुरोषिता
शतृँ
सुरोषयन् - सुरोषयन्ती
शानच्
सुरोषयमाणः - सुरोषयमाणा
यत्
सुरोष्यः - सुरोष्या
अच्
सुरोषः - सुरोषा
युच्
सुरोषणा


सनादि प्रत्यय

उपसर्ग


अन्य