कृदन्त - सु + रङ्घ् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत प्रत्यय
कृदन्त
ल्युट्
सुरङ्घणम्
अनीयर्
सुरङ्घणीयः - सुरङ्घणीया
ण्वुल्
सुरङ्घकः - सुरङ्घिका
तुमुँन्
सुरङ्घितुम्
तव्य
सुरङ्घितव्यः - सुरङ्घितव्या
तृच्
सुरङ्घिता - सुरङ्घित्री
ल्यप्
सुरङ्घ्य
क्तवतुँ
सुरङ्घितवान् - सुरङ्घितवती
क्त
सुरङ्घितः - सुरङ्घिता
शानच्
सुरङ्घमाणः - सुरङ्घमाणा
ण्यत्
सुरङ्घ्यः - सुरङ्घ्या
अच्
सुरङ्घः - सुरङ्घा
घञ्
सुरङ्घः
सुरङ्घा


सनादि प्रत्यय

उपसर्ग


अन्य