कृदन्त - सु + मिद् - मिदँ स्नेहने इत्येके - चुरादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
सुमेदनम्
अनीयर्
सुमेदनीयः - सुमेदनीया
ण्वुल्
सुमेदकः - सुमेदिका
तुमुँन्
सुमेदयितुम्
तव्य
सुमेदयितव्यः - सुमेदयितव्या
तृच्
सुमेदयिता - सुमेदयित्री
ल्यप्
सुमेद्य
क्तवतुँ
सुमेदितवान् - सुमेदितवती
क्त
सुमेदितः - सुमेदिता
शतृँ
सुमेदयन् - सुमेदयन्ती
शानच्
सुमेदयमानः - सुमेदयमाना
यत्
सुमेद्यः - सुमेद्या
अच्
सुमेदः - सुमेदा
युच्
सुमेदना


सनादि प्रत्यय

उपसर्ग


अन्य