कृदन्त - सच् + यङ्लुक् - षचँ समवाये - भ्वादिः - सेट्


कृत प्रत्यय
कृदन्त
ल्युट्
सासचनम्
अनीयर्
सासचनीयः - सासचनीया
ण्वुल्
सासाचकः - सासाचिका
तुमुँन्
सासचितुम्
तव्य
सासचितव्यः - सासचितव्या
तृच्
सासचिता - सासचित्री
क्त्वा
सासचित्वा
क्तवतुँ
सासचितवान् - सासचितवती
क्त
सासचितः - सासचिता
शतृँ
सासचन् - सासचती
ण्यत्
सासाच्यः - सासाच्या
अच्
सासचः - सासचा
घञ्
सासाचः
सासचा


सनादि प्रत्यय

उपसर्ग


अन्य