कृदन्त - शक् + यङ् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत प्रत्यय
कृदन्त
ल्युट्
शाशकनम्
अनीयर्
शाशकनीयः - शाशकनीया
ण्वुल्
शाशककः - शाशकिका
तुमुँन्
शाशकितुम्
तव्य
शाशकितव्यः - शाशकितव्या
तृच्
शाशकिता - शाशकित्री
क्त्वा
शाशकित्वा
क्तवतुँ
शाशकितवान् - शाशकितवती
क्त
शाशकितः - शाशकिता
शानच्
शाशक्यमानः - शाशक्यमाना
यत्
शाशक्यः - शाशक्या
घञ्
शाशकः
शाशका


सनादि प्रत्यय

उपसर्ग


अन्य